梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第169頁 / 共719頁

序號1-79

梵語 kṣāntī-balā ke-ci jinasya putrā adhimāna-prāptāna kṣamanti bhikṣuṇāṃ [1-79-1] / ākrośa-paribhāṣa tathaiva tarjanāṃ kṣāntyā hi te prasthita agra-bodhiṃ [1-79-2] //33//
梵語非連聲形式 kṣāntī-balās ke-ci jinasya putrās adhimāna-prāptāna kṣamanti bhikṣuṇām / ākrośa-paribhāṣa tathaiva tarjanām kṣāntyā hi te prasthita agra-bodhim
護譯 最勝之子  據忍辱力  為諸貢高  卑下謙順輕毀罵詈 若撾捶者  其求佛道  默然不校
什譯 又見佛子   住忍辱力  增上慢人  惡罵捶打  皆悉能忍  以求佛道

序號1-79-2

梵語 ākrośa-paribhāṣa [1-79-2-1] tathaiva [1-79-2-2] tarjanām [1-79-2-3] kṣāntyā [1-79-2-4] hi [1-79-2-5] te [1-79-2-6] prasthita [1-79-2-7] agra-bodhim [1-79-2-8]
現代漢譯 輕賤和詈罵,他們憑藉忍辱,追求至上菩提。

第169頁 / 共719頁