梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第167頁 / 共719頁

序號1-78

梵語 ke-cic ca rakṣanti sadā viśuddhaṃ śīlaṃ akhaṇḍaṃ maṇī-ratna-sādṛśaṃ [1-78-1] / paripūrṇa-cārī ca bhavanti tatra śīlena te prasthita agra-bodhiṃ [1-78-2] //32//
梵語非連聲形式 ke-cid ca rakṣanti sadā viśuddham śīlam akhaṇḍam maṇī-ratna-sādṛśam / paripūrṇa-cārī ca bhavanti tatra śīlena te prasthita agra-bodhim
護譯 而護身口 常行清淨  禁戒安隱  不畏生死 於彼秉心  具足諸行  以斯禁戒  寤諸不覺
什譯 又見具戒  威儀無缺  淨如寶珠  以求佛道

序號1-78-2

梵語 paripūrṇa-cārī [1-78-2-1] ca bhavanti [1-78-2-2] tatra [1-78-2-3] śīlena [1-78-2-4] te [1-78-2-5] prasthita agra-bodhim [1-78-2-6] [1-78-2-7]
現代漢譯 他們行為圓滿,憑藉戒行,追求至高菩提。

第167頁 / 共719頁