梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第166頁 / 共719頁

序號1-78

梵語 ke-cic ca rakṣanti sadā viśuddhaṃ śīlaṃ akhaṇḍaṃ maṇī-ratna-sādṛśaṃ [1-78-1] / paripūrṇa-cārī ca bhavanti tatra śīlena te prasthita agra-bodhiṃ [1-78-2] //32//
梵語非連聲形式 ke-cid ca rakṣanti sadā viśuddham śīlam akhaṇḍam maṇī-ratna-sādṛśam / paripūrṇa-cārī ca bhavanti tatra śīlena te prasthita agra-bodhim
護譯 而護身口 常行清淨  禁戒安隱  不畏生死 於彼秉心  具足諸行  以斯禁戒  寤諸不覺
什譯 又見具戒  威儀無缺  淨如寶珠  以求佛道

序號1-78-1

梵語 ke-cid [1-78-1-1] ca [1-78-1-2] rakṣanti [1-78-1-3] sadā [1-78-1-4] viśuddham śīlam [1-78-1-5] akhaṇḍam [1-78-1-6] maṇī-ratna-sādṛśam [1-78-1-7]
現代漢譯 有些佛子經常守護似摩尼寶珠的戒,[保持]潔淨不破。

第166頁 / 共719頁