梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第165頁 / 共719頁

序號1-77

梵語 vīrye sthitāḥ ke-ci jinasya putrā middhaṃ jahitvā ca aśeṣato ‘nye [1-77-1] / caṅkramya-yuktāḥ pavane vasanti vīryeṇa te prasthita agra-bodhiṃ [1-77-2] //31//
梵語非連聲形式 vīrye sthitās ke-ci jinasya putrās middham jahitvā ca aśeṣatas anye / caṅkramya-yuktās pavane vasanti vīryeṇa te prasthitas agra-bodhim
護譯 又諸佛子  立於精進  棄捐欲塵 常得自在 建志經行  遊諸樹間  心願勤修  根求佛道
什譯 又見佛子  未甞睡眠  經行林中  懃求佛道

序號1-77-2

梵語 caṅkramya-yuktās [1-77-2-1] pavane [1-77-2-2] vasanti [1-77-2-3] vīryeṇa [1-77-2-4] te [1-77-2-5] prasthitas [1-77-2-6] agra-bodhim [1-77-2-7]
現代漢譯 住在林中,專心致力於經行,憑藉精進追求至上菩提。

第165頁 / 共719頁