梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第77頁 / 共328頁

序號1-77

梵語 vīrye sthitāḥ ke-ci jinasya putrā middhaṃ jahitvā ca aśeṣato ‘nye [1-77-1] / caṅkramya-yuktāḥ pavane vasanti vīryeṇa te prasthita agra-bodhiṃ [1-77-2] //31//
梵語非連聲形式 vīrye sthitās ke-ci jinasya putrās middham jahitvā ca aśeṣatas anye / caṅkramya-yuktās pavane vasanti vīryeṇa te prasthitas agra-bodhim
護譯 又諸佛子  立於精進  棄捐欲塵 常得自在 建志經行  遊諸樹間  心願勤修  根求佛道
什譯 又見佛子  未甞睡眠  經行林中  懃求佛道

第77頁 / 共328頁