梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第76頁 / 共328頁

序號1-76

梵語 vana-ṣaṇḍa niśrāya tathā ‘nya bhūyo avabhāsu kāyātu pramuñcamānāḥ [1-76-1] / abhyuddharanto narakeṣu sattvāṃs tāṃś caiva bodhāya samādapenti [1-76-2] //30//
梵語非連聲形式 vana-ṣaṇḍa niśrāya tathā anya bhūyas avabhāsu kāyātu pramuñcamānās/ abhyuddharantas narakeṣu sattvān tān ca eva bodhāya samādapenti
護譯 開化度眾  令發道意   眾生在居 手執所供  心懷悅豫   僉然俱詣
什譯 又見菩薩  處林放光 濟地獄苦  令入佛道

第76頁 / 共328頁