梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第160頁 / 共719頁

序號1-75

梵語 paśyāmi kāṃś-cit sugatasya śāsane saṃpūjitān nara-maru-yakṣa-rākṣasaiḥ [1-75-1] / avismayantān sugatasya putrān anunnatāñ śānta-praśānta-cārīn [1-75-2] //29//
梵語非連聲形式 paśyāmi kān-cid sugatasya śāsane saṃpūjitān nara-maru-yakṣa-rākṣasais/ avismayantān sugatasya putrān anunnatān śānta-praśānta-cārīn
護譯 善逝典誥 我又覽歷  諸天人神  所共宗奉安住諸子  不以奇雅  無所猗著  猶如師子
什譯 又見菩薩   寂然宴默  天龍恭敬  不以為喜

序號1-75-1

梵語 paśyāmi [1-75-1-1] kān-cid [1-75-1-2] sugatasya śāsane [1-75-1-3] saṃpūjitān [1-75-1-4] nara-maru-yakṣa-rākṣasais [1-75-1-5]
現代漢譯 我見有些菩薩儘管受人、天、夜叉和羅刹供養,在善逝教法中。

第160頁 / 共719頁