梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第159頁 / 共719頁

序號1-74

梵語 samādapento bahu-bodhisattvān / nihatya māraṃ sabalaṃ savāhanaṃ [1-74-1] parāhanatī imu dharma-dundubhiṃ [1-74-2] //28//
梵語非連聲形式 prāmodya-jātās pravadanti dharmam samādapentas bahu-bodhisattvān / nihatya māram sabalam savāhanam parāhanantī imu dharma-dundubhim
護譯 志懷欣喜 自歸正法  勸助開化 無數菩薩 降伏眾魔  秉執官屬 而雷擊扣 (於)此法鼓
什譯 欣樂說法 化諸菩薩  破魔兵眾  而擊法鼓prāmodya-jātāḥ pravadanti dharmaṃ

序號1-74-2

梵語 nihatya [1-74-2-1] māram sabalam savāhanam [1-74-2-2] parāhanantī [1-74-2-3] imu dharma-dundubhim [1-74-2-4]
現代漢譯 挫敗帶著軍隊、戰車的魔羅後,擊響法鼓。

第159頁 / 共719頁