梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第158頁 / 共719頁

序號1-74

梵語 samādapento bahu-bodhisattvān / nihatya māraṃ sabalaṃ savāhanaṃ [1-74-1] parāhanatī imu dharma-dundubhiṃ [1-74-2] //28//
梵語非連聲形式 prāmodya-jātās pravadanti dharmam samādapentas bahu-bodhisattvān / nihatya māram sabalam savāhanam parāhanantī imu dharma-dundubhim
護譯 志懷欣喜 自歸正法  勸助開化 無數菩薩 降伏眾魔  秉執官屬 而雷擊扣 (於)此法鼓
什譯 欣樂說法 化諸菩薩  破魔兵眾  而擊法鼓prāmodya-jātāḥ pravadanti dharmaṃ

序號1-74-1

梵語 prāmodya-jātās [1-74-1-1] pravadanti [1-74-1-2] dharmam [1-74-1-3] samādapentas [1-74-1-4] bahu-bodhisattvān [1-74-1-5]
現代漢譯 他們心生歡喜而說法,教化眾多菩薩。

第158頁 / 共719頁