梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第157頁 / 共719頁

序號1-73

梵語 paribhāvit’ātmāna jinendra-putrān kāṃś-cic ca paśyāmy ahu tatra-tatra [1-73-1] / dharmaṃ vadanto bahu-prāṇa-koṭināṃ dṛṣṭānta-hetū-nayutair anekaiḥ [1-73-2] //27//
梵語非連聲形式 paribhāvita-ātmānas jinendra-putrān kān-cid ca paśyāmi ahu tatra-tatra / dharmam vadantas bahu-prāṇa-koṭināṃ dṛṣṭānta-hetū-nayutais anekais
護譯 安住眾子  先自修已 我又遙見  諸佛孫息 為無數億 人民講法  而現報應  兆載難計
什譯 又見佛子 定慧具足 以無量喻  為眾講法

序號1-73-2

梵語 dharmam [1-73-2-1] vadantas [1-73-2-2] bahu-prāṇa-koṭināṃ [1-73-2-3] dṛṣṭānta-hetū-nayutais anekais [1-73-2-4]
現代漢譯 用無數那由他譬喻因緣為數億眾生說法。

第157頁 / 共719頁