梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第156頁 / 共719頁

序號1-73

梵語 paribhāvit’ātmāna jinendra-putrān kāṃś-cic ca paśyāmy ahu tatra-tatra [1-73-1] / dharmaṃ vadanto bahu-prāṇa-koṭināṃ dṛṣṭānta-hetū-nayutair anekaiḥ [1-73-2] //27//
梵語非連聲形式 paribhāvita-ātmānas jinendra-putrān kān-cid ca paśyāmi ahu tatra-tatra / dharmam vadantas bahu-prāṇa-koṭināṃ dṛṣṭānta-hetū-nayutais anekais
護譯 安住眾子  先自修已 我又遙見  諸佛孫息 為無數億 人民講法  而現報應  兆載難計
什譯 又見佛子 定慧具足 以無量喻  為眾講法

序號1-73-1

梵語 paribhāvita-ātmānas [1-73-1-1] jinendra-putrān [1-73-1-2] kān-cid [1-73-1-3] ca [1-73-1-4] paśyāmi [1-73-1-5] ahu tat [1-73-1-6] ra-tatra [1-73-1-7]
現代漢譯 我看見有些勝王之子,在各處修習自身後。

第156頁 / 共719頁