梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第155頁 / 共719頁

序號1-72

梵語 smṛtimanta dāntāś ca viśāradāś ca sūkṣmāṃ cariṃ ke-ci prajānamānāḥ [1-72-1] / pṛcchanti dharmaṃ dvi-padottamānāṃ śrutvā ca te dharma-dharā bhavanti [1-72-2] //26//
梵語非連聲形式 smṛtimantas dāntās ca viśāradās ca sūkṣmām carim ke-ci prajānamānās / pṛcchanti dharmam dvi-padottamānāmśrutvā ca te dharma-dharās bhavanti
護譯 覩無所畏  志勇調和  曉了分別  出家之業 諮稟經典  於兩足尊  所聞頻數 尋即執翫
什譯 復見菩薩  智深志固  能問諸佛 聞悉受持

序號1-72-2

梵語 pṛcchanti [1-72-2-1] dharmam [1-72-2-2] dvi-padottamānām [1-72-2-3] śrutvā [1-72-2-4] ca te [1-72-2-5] dharma-dharās [1-72-2-6] bhavanti [1-72-2-7]
現代漢譯 他們向人中至尊詢問法教,聽完即能受持。

第155頁 / 共719頁