梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第154頁 / 共719頁

序號1-72

梵語 smṛtimanta dāntāś ca viśāradāś ca sūkṣmāṃ cariṃ ke-ci prajānamānāḥ [1-72-1] / pṛcchanti dharmaṃ dvi-padottamānāṃ śrutvā ca te dharma-dharā bhavanti [1-72-2] //26//
梵語非連聲形式 smṛtimantas dāntās ca viśāradās ca sūkṣmām carim ke-ci prajānamānās / pṛcchanti dharmam dvi-padottamānāmśrutvā ca te dharma-dharās bhavanti
護譯 覩無所畏  志勇調和  曉了分別  出家之業 諮稟經典  於兩足尊  所聞頻數 尋即執翫
什譯 復見菩薩  智深志固  能問諸佛 聞悉受持

序號1-72-1

梵語 smṛtimantas [1-72-1-1] dāntās [1-72-1-2] ca [1-72-1-3] viśāradās [1-72-1-4] ca [1-72-1-5] sūkṣmām carim [1-72-1-6] ke-ci prajā [1-72-1-7] namānās [1-72-1-8]
現代漢譯 有些菩薩具有正念,內心調柔,無怯弱,熟知微細行。

第154頁 / 共719頁