梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第72頁 / 共328頁

序號1-72

梵語 smṛtimanta dāntāś ca viśāradāś ca sūkṣmāṃ cariṃ ke-ci prajānamānāḥ [1-72-1] / pṛcchanti dharmaṃ dvi-padottamānāṃ śrutvā ca te dharma-dharā bhavanti [1-72-2] //26//
梵語非連聲形式 smṛtimantas dāntās ca viśāradās ca sūkṣmām carim ke-ci prajānamānās / pṛcchanti dharmam dvi-padottamānāmśrutvā ca te dharma-dharās bhavanti
護譯 覩無所畏  志勇調和  曉了分別  出家之業 諮稟經典  於兩足尊  所聞頻數 尋即執翫
什譯 復見菩薩  智深志固  能問諸佛 聞悉受持

第72頁 / 共328頁