梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第71頁 / 共328頁

序號1-71

梵語 pādaiḥ samaiḥ sthitv’ iha ke-cid dhīrāḥ kṛtāñjalī saṃmukhi nāyakānāṃ [1-71-1] / abhistavantīha harṣaṃ janitvā gāthā-sahasrehi jinendra-rājaṃ [1-71-2] //25//
梵語非連聲形式 pādais samais sthitva iha ke-cid dhīrās kṛtāñjalī saṃmukhi nāyakānām / abhistavanti iha harṣam janitvā gāthā-sahasrehi jinendra-rājam
護譯 高妙之士  志平等句  向諸導師  恭敬叉手 心懷踴躍  歌詠佛德  以數千偈  歎人中王
什譯 又見菩薩 安禪合掌  以千萬偈  讚諸法王

第71頁 / 共328頁