梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第70頁 / 共328頁

序號1-70

梵語 utsṛjya kāmāṃś ca aśeṣato ‘nye paribhāvit’ ātmāna viśuddha-gocarāḥ [1-70-1] / abhijña-pañceha ca sparśayitvā  vasanty araṇye sugatasya putrāḥ [1-70-2] //24//
梵語非連聲形式 utsṛjya kāmān ca aśeṣatas anye paribhāvita ātmāna viśuddha-gocarās / abhijña-pañca iha ca sparśayitvā vasanti araṇye sugatasya putrās
護譯 捐棄愛欲  永使無餘  常自纂修  悕仰正行 安住諸子  不離閑居  則便逮得  成五神通
什譯 又見離欲  常處空閑 深修禪定  得五神通

第70頁 / 共328頁