梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第7頁 / 共328頁

序號1-7

梵語 aśītyā ca bodhisattva-sahasraiḥ sārdhaṃ [1-7-1] sarvair avaivartikair eka-jāti-pratibaddhair [1-7-2] yad utānuttarāyāṃ samyak-saṃbodhau
梵語非連聲形式 aśītyā ca bodhisattva-sahasrais sārdham sarvais avaivartikais eka-jāti-pratibaddhais yad uta anuttarāyām samyak-saṃbodhau
現代漢譯 同住的還有八萬名菩薩,皆於無上正等覺不退轉,只被一次出生所繫縛。
pl.I.↔1-1.的後續子句,說明主題2。
護譯 菩薩八萬皆不退轉。堅住無上正真之道。
什譯 菩薩摩訶薩八萬人,皆於阿耨多羅三藐三菩提不退轉。

第7頁 / 共328頁