梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第149頁 / 共719頁

序號1-69

梵語 kāṃś-cic ca paśyāmy ahu bodhisattvān giri-kandareṣu praviśanti dhīrāḥ [1-69-1] / vibhāvayanto imu buddha-jñānaṃ paricintayanto hy upalakṣayanti [1-69-2] //23//
梵語非連聲形式 kān-cic ca paśyāmi ahu bodhisattvān giri-kandareṣu praviśanti dhīrāḥ / vibhāvayantas imu buddha-jñānam paricintayantas hi upalakṣayanti
護譯 吾復瞻見  開士之黨  英雄儔疋  出入山穀專精思惟  歷察眾相 分別講說  演諸佛乘
什譯 又見菩薩  勇猛精進  入於深山 思惟佛道

序號1-69-2

梵語 vibhāvayantas [1-69-2-1] imu buddha-jñānam [1-69-2-2] paricintayantas [1-69-2-3] hi [1-69-2-4] upalakṣayanti [1-69-2-5]
現代漢譯 他們深思、熟慮、觀察此佛慧。

第149頁 / 共719頁