梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第147頁 / 共719頁

序號1-68

梵語 kāṃś-cic ca paśyāmy ahu bodhisattvān bhikṣū samānāḥ pavane vasanti [1-68-1] / śūnyāṇy araṇyāni niṣevamāṇān uddeśa-svādhyāya-ratāṃś ca kāṃś-cit [1-68-2] //22//
梵語非連聲形式 kān-cid ca paśyāmi ahu bodhisattvān bhikṣū samānās pavane vasanti / śūnyāṇi araṇyāni niṣevamāṇān uddeśa-svādhyāya-ratān ca kān-cid
護譯 我覩若幹  諸菩薩眾  比丘知友  頓止山巖 獨處閒居  解暢空無  或有受經  而讀誦讚
什譯 或見菩薩  而作比丘  獨處閑靜  樂誦經典

序號1-68-2

梵語 śūnyāṇi araṇyāni [1-68-2-1] niṣevamāṇān [1-68-2-2] uddeśa-svādhyāya-ratān [1-68-2-3] ca [1-68-2-4] kān-cid [1-68-2-5]
現代漢譯 [我看見]有些棲居沒有人的森林,喜愛讀誦和講解。

第147頁 / 共719頁