梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第68頁 / 共328頁

序號1-68

梵語 kāṃś-cic ca paśyāmy ahu bodhisattvān bhikṣū samānāḥ pavane vasanti [1-68-1] / śūnyāṇy araṇyāni niṣevamāṇān uddeśa-svādhyāya-ratāṃś ca kāṃś-cit [1-68-2] //22//
梵語非連聲形式 kān-cid ca paśyāmi ahu bodhisattvān bhikṣū samānās pavane vasanti / śūnyāṇi araṇyāni niṣevamāṇān uddeśa-svādhyāya-ratān ca kān-cid
護譯 我覩若幹  諸菩薩眾  比丘知友  頓止山巖 獨處閒居  解暢空無  或有受經  而讀誦讚
什譯 或見菩薩  而作比丘  獨處閑靜  樂誦經典

第68頁 / 共328頁