梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第144頁 / 共719頁

序號1-67

梵語 upasaṃkrāmī loka-vināyakeṣu pṛcchanti dharmaṃ pravaraṃ śivāya [1-67-1] / kāṣāya-vastrāṇi ca pravaranti keśāṃś ca śmaśrūṇy avatārayanti [1-67-2] //21//
梵語非連聲形式 upasaṃkrāmī loka-vināyakeṣu pṛcchanti dharmam pravaram śivāya / kāṣāya-vastrāṇi ca pravaranti keśān ca śmaśrūṇi avatārayanti
護譯 眾庶朋黨  悉詣導師 而於法王  啟問經典 則除俗服 下其鬚髮  而被袈裟  以為法式
什譯 剃除鬚髮  而被法服

序號1-67-1

梵語 upasaṃkrāmī [1-67-1-1] loka-vināyakeṣu [1-67-1-2] pṛcchanti [1-67-1-3] dharmam pravaram [1-67-1-4] śivāya [1-67-1-5]
現代漢譯 為了究竟解脫,走向世間導師處,詢問至高無上法。

第144頁 / 共719頁