梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第67頁 / 共328頁

序號1-67

梵語 upasaṃkrāmī loka-vināyakeṣu pṛcchanti dharmaṃ pravaraṃ śivāya [1-67-1] / kāṣāya-vastrāṇi ca pravaranti keśāṃś ca śmaśrūṇy avatārayanti [1-67-2] //21//
梵語非連聲形式 upasaṃkrāmī loka-vināyakeṣu pṛcchanti dharmam pravaram śivāya / kāṣāya-vastrāṇi ca pravaranti keśān ca śmaśrūṇi avatārayanti
護譯 眾庶朋黨  悉詣導師 而於法王  啟問經典 則除俗服 下其鬚髮  而被袈裟  以為法式
什譯 剃除鬚髮  而被法服

第67頁 / 共328頁