梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第143頁 / 共719頁

序號1-66

梵語 paśyāmy ahaṃ mañjuśirī kahiṃ-cit sphītāni rājyāni vivarjayitvā [1-66-1] / antaḥpurān dvīpa tathaiva sarvān amātya-jñātīṃś ca vihāya sarvān [1-66-2] //20//
梵語非連聲形式 paśyāmi aham mañjuśirī kahiṃ-cid sphītāni rājyāni vivarjayitvā/ antaḥpurān dvīpa tathā eva sarvān amātya-jñātīn ca vihāya sarvān
護譯 溥首童真  吾瞻國王  與眷屬俱  而出遊立 中宮後妃  婇女貴人  族姓娛樂 俱禮佛身
什譯 文殊師利  我見諸王  往詣佛所問無上道 便捨樂土  宮殿臣妾

序號1-66-2

梵語 antaḥpurān [1-66-2-1] dvīpa [1-66-2-2] tathā [1-66-2-3] eva [1-66-2-4] sarvān [1-66-2-5] amātya-jñātīn [1-66-2-6] ca [1-66-2-7] vihāya [1-66-2-8] sarvān
現代漢譯 同樣地又捨棄宮殿妃嬪、所有部洲和大臣親屬。

第143頁 / 共719頁