梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第140頁 / 共719頁

序號1-65

梵語 śirāṃsi ke-cin nayanāni ke-cid dadanti ke-cit pravar’ ātmabhāvān [1-65-1] / dattvā ca dānāni prasanna-cittāḥ prārthenti jñānaṃ hi tathāgatānām [1-65-2] //19//
梵語非連聲形式 śirāṃsi ke-cid nayanāni ke-cid dadanti ke-cid pravara-ātmabhāvān / dattvā ca dānāni prasanna-cittās prārthenti jñānam hi tathāgatānām
護譯 復有捨身  給諸所有  頭眼支體 無所遺愛   所以布施  用成佛道 志願逮獲  如來聖慧
什譯 又見菩薩 頭目身體  欣樂施與  求佛智慧

序號1-65-1

梵語 śirāṃsi ke-cid nayanāni ke-cid [1-65-1-1] dadanti [1-65-1-2] ke-cid pravara-ātmabhāvān [1-65-1-3]
現代漢譯 有些菩薩施捨頭顱、眼睛,有些菩薩[施捨]最寶貴的身軀。

第140頁 / 共719頁