梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第64頁 / 共328頁

序號1-64

梵語 dadanti putrāṃś ca tathaiva putrīḥ priyāṇi māṃsāni dadanti ke-cit [1-64-1] / hastāṃś ca pādāṃś ca dadanti yācitāḥ paryeṣamāṇā imam agra-bodhiṃ [1-64-2] //18//
梵語非連聲形式 dadanti putrān ca tathā eva putrīs priyāṇi māṃsāni dadanti ke-cid/ hastān ca pādān ca dadanti yācitās paryeṣamāṇās imam agra-bodhim
護譯 以此布施 心不悋惜  妻妾子孫  所重輦輿 或慮非常 手足與人  志不矜愛   皆用惠施 欲以慕求  此尊佛道
什譯 復見菩薩  身肉手足 及妻子施  求無上道

第64頁 / 共328頁