梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第63頁 / 共328頁

序號1-63

梵語 catur-hayair yukta-rathāṃś ca ke-cit savedikān puṣpa-dhvajair alaṅkṛtān [1-63-1] / savaijayantān ratanā-mayāni dadanti dānāni tathaiva ke-cit [1-63-2] //17//
梵語非連聲形式 catur-hayais yukta-rathān ca ke-cid savedikān puṣpa-dhvajais alaṅkṛtān / savaijayantān ratanā-mayāni dadanti dānāni tathā eva ke-cid
護譯 或以諸乘  則而施與  諸華伎樂 欄楯莊嚴 簫成鼓吹  音節所娛  四事如應  惠與奉授
什譯 或有菩薩  駟馬寶車  欄楯華蓋  軒飾布施

第63頁 / 共328頁