梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第135頁 / 共719頁

序號1-62

梵語 traidhātuke śreṣṭha-viśiṣṭa-yānaṃ yad buddha-yānaṃ sugatehi varṇitaṃ [1-62-1] / ahaṃ pi tasyo bhavi kṣipra-lābhī dadanti dānāni im’ īdṛśāni [1-62-2] //16//
梵語非連聲形式 traidhātuke śreṣṭha-viśiṣṭa-yānam yad buddha-yānam sugatehi varṇitam/ aham pi tasyas bhavi kṣipra-lābhī dadanti dānāni ima īdṛśāni
護譯 安住所歎  正覺大乘 遊於三界 而無所猗 其人速逮  得獲斯願
什譯 三界第一  諸佛所歎

序號1-62-2

梵語 aham [1-62-2-1] pi [1-62-2-2] tasyas bhavi [1-62-2-3] [1-62-2-4] kṣipra-lābhī [1-62-2-5] dadanti [1-62-2-6] dānāni ima īdṛśāni [1-62-2-7]
現代漢譯 他們想著: “願我成為快速得到此乘的人” 而施捨如此種種布施。

第135頁 / 共719頁