梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第133頁 / 共719頁

序號1-61

梵語 śivikās tathā ratna-vibhūṣitāś ca dadanti dānāni prahṛṣṭa-mānasāḥ [1-61-1] / pariṇāmayanto iha agra-bodhau vayaṃ hi yānasya bhavema lābhinaḥ [1-61-2] //15//
梵語非連聲形式 śivikās tathā ratna-vibhūṣitās ca dadanti dānāni prahṛṣṭa-mānasās / pariṇāmayantas iha agra-bodhau vayam hi yānasya bhavema lābhinas
護譯 諸所珍異  環珮瓔珞 於是具足  皆用惠賜 悉以勸助 上尊佛道  今我等類  聞斯音聲
什譯 寶飾輦輿  歡喜布施 迴向佛道 願得是乘

序號1-61-2

梵語 pariṇāmayantas [1-61-2-1] iha [1-61-2-2] agra-bodhau [1-61-2-3] vayam [1-61-2-4] hi [1-61-2-5] yānasya [1-61-2-6] bhavema [1-61-2-7] lābhinas [1-61-2-8]
現代漢譯 同時回向最高菩提:“但願我們真的成為得到[佛]乘的人。”

第133頁 / 共719頁