梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第132頁 / 共719頁

序號1-61

梵語 śivikās tathā ratna-vibhūṣitāś ca dadanti dānāni prahṛṣṭa-mānasāḥ [1-61-1] / pariṇāmayanto iha agra-bodhau vayaṃ hi yānasya bhavema lābhinaḥ [1-61-2] //15//
梵語非連聲形式 śivikās tathā ratna-vibhūṣitās ca dadanti dānāni prahṛṣṭa-mānasās / pariṇāmayantas iha agra-bodhau vayam hi yānasya bhavema lābhinas
護譯 諸所珍異  環珮瓔珞 於是具足  皆用惠賜 悉以勸助 上尊佛道  今我等類  聞斯音聲
什譯 寶飾輦輿  歡喜布施 迴向佛道 願得是乘

序號1-61-1

梵語 śivikās [1-61-1-1] tathā [1-61-1-2] ratna-vibhūṣitās [1-61-1-3] ca [1-61-1-4] dadanti dānāni [1-61-1-5] prahṛṣṭa-mānasās [1-61-1-6]
現代漢譯 他們還滿心歡喜,施捨珍寶裝飾的車輦。

第132頁 / 共719頁