梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第60頁 / 共328頁

序號1-60

梵語 dadanti dānāni tathaiva ke-cid dhanaṃ hiraṇyaṃ rajataṃ suvarṇaṃ [1-60-1] / muktā-maṇiṃ śaṅkha-śilā-pravāḍaṃ dāsāṃś ca dāsī-ratha-aśva-eḍakān [1-60-2] //14//
梵語非連聲形式 dadanti dānāni tathā eva ke-cid dhanam hiraṇyam rajatam suvarṇam / muktā-maṇim śaṅkha-śilā-pravāḍam dāsān ca dāsī-ratha-aśva-eḍakān
護譯 或有放捨  諸所財業  而行布施  金銀珍寶  明月真珠  車渠馬腦  奴婢車乘 床臥機榻
什譯 或有行施   金銀珊瑚  真珠摩尼  車磲馬腦   金剛諸珍  奴婢車乘

第60頁 / 共328頁