梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第128頁 / 共719頁

序號1-59

梵語 paśyāmi kṣetreṣu bahūṣu cāpi ye bodhisattvā yatha gaṅga-vālikāḥ [1-59-1] / koṭī-sahasrāṇi analpakāni vividhena vīryeṇa janenti bodhiṃ [1-59-2] //13//
梵語非連聲形式 paśyāmi kṣetreṣu bahūṣu ca api ye bodhisattvās yatha gaṅga-vālikās / koṭī-sahasrāṇi analpakāni vividhena vīryeṇa janenti bodhim
護譯 又見佛土  不可計數  諸菩薩等 如江河沙  億百千數   而不減少 建志精進  興發道意
什譯 我見彼土  恒沙菩薩  種種因緣  而求佛道

序號1-59-1

梵語 paśyāmi [1-59-1-1] kṣetreṣu bahūṣu [1-59-1-2] ca [1-59-1-3] api [1-59-1-4] ye [1-59-1-5] bodhisattvās [1-59-1-6] yatha [1-59-1-7] gaṅga-vālikās [1-59-1-8]
現代漢譯 我又看見許多國土中菩薩無量,如恒河沙。

第128頁 / 共719頁