梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第126頁 / 共719頁

序號1-58

梵語 śṛṇomi paśyāmi ca mañjughoṣa iha sthito īdṛśakāni tatra [1-58-1] / anyā viśeṣāṇa sahasra-koṭyaḥ pradeśa-mātraṃ tatu arṇayiṣye [1-58-2] //12//
梵語非連聲形式 śṛṇomi paśyāmi ca mañjughoṣa iha sthitas īdṛśakāni tatra / anyā viśeṣāṇa sahasra-koṭyas pradeśa-mātram tatu varṇayiṣye
護譯 仁者溥首  彼所言說  我立住此  今悉見聞 及餘無數  諸億千眾  在此遊居  吾悉覩眄
什譯 文殊師利  我住於此  見聞若斯  及千億事  如是眾多  今當略說

序號1-58-1

梵語 śṛṇomi [1-58-1-1] paśyāmi [1-58-1-2] ca [1-58-1-3] mañjughoṣa [1-58-1-4] iha [1-58-1-5] sthitas [1-58-1-6] īdṛśakāni [1-58-1-7] tatra [1-58-1-8]
現代漢譯 文殊師利!我在這裏耳聞目睹如此等等。

第126頁 / 共719頁