梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第57頁 / 共328頁

序號1-57

梵語 ye cāpi anye sugatasya putrā anuttaraṃ jñāna gaveṣamāṇāḥ [1-57-1] / vividhāṃ kriyāṃ kurviṣu sarva-kālaṃ teṣāṃ pi bodhīya vadanti varṇaṃ [1-57-2] //11//
梵語非連聲形式 ye ca api anye sugatasya putrās anuttaram jñāna gaveṣamāṇās/ vividhām kriyām kurviṣu sarva-kālam teṣām pi bodhīya vadanti varṇam
護譯 見佛殊異  諸所經籍 或有志求   無上之慧 一切世間   見若幹形  斯等眾類 歌詠佛德
什譯 若有佛子  修種種行 求無上慧  為說淨道

第57頁 / 共328頁