梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第120頁 / 共719頁

序號1-55

梵語 duḥkhena saṃpīḍita ye ca sattvā jātī-jarā-khinna-manā ajānakā [1-55-1] ḥ(ajñānakāḥ) / teṣāṃ prakāśenti praśānta-nivṛtiṃ duḥkhasya anto ayu bhikṣave ‘ti [1-55-2] //9//
梵語非連聲形式 duḥkhena saṃpīḍita ye ca sattvās jātī-jarā-khinna-manās ajānakās / teṣām prakāśenti praśānta-nivṛtim duḥkhasya antas ayu bhikṣave ati
護譯 一切眾生  所[遭]造苦患  以無巧便  治老病死 猶斯等類 說寂滅度   比丘當知  貧劇惱困
什譯 若人遭苦  厭老病死 為說涅槃  盡諸苦際

序號1-55-1

梵語 duḥkhena [1-55-1-1] saṃpīḍita [1-55-1-2] ye [1-55-1-3] ca [1-55-1-4] sattvās [1-55-1-5] jātī-jarā-khinna-manās [1-55-1-6] ajānakās [1-55-1-7]
現代漢譯 若有無知的眾生,遭受痛苦折磨,厭倦生老。

第120頁 / 共719頁