梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第54頁 / 共328頁

序號1-54

梵語 gambhīra-nirghoṣam udāram adbhutaṃ muñcanti kṣetreṣu svaka-svakeṣu [1-54-1] / dṛṣṭānta-hetū-nayutāna koṭibhiḥ prakāśayanto imu buddha-dharmam [1-54-2] //8//
梵語非連聲形式 gambhīra-nirghoṣam udāram adbhutam muñcanti kṣetreṣu svaka-svakeṣu / dṛṣṭānta-hetū-nayutāna koṭibhis prakāśayantas imu buddha-dharmam
護譯 出柔軟音  其響深妙 令人欣踴  各各自捨  境界所有 講說譬喻  億載報應  分別敷演 於此佛法
什譯 其聲清淨 出柔軟音  教諸菩薩  無數億萬 梵音深妙  令人樂聞   各於世界  講說正法 種種因緣  以無量喻 照明佛法  開悟眾生

第54頁 / 共328頁