梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第117頁 / 共719頁

序號1-53

梵語 buddhāṃś ca paśyāmi narendra-siṃhān prakāśayanto vivaranti dharmaṃ [1-53-1] / praśāsamānān bahu-sattva-koṭīḥ udāharanto madhura-svarāṃ giraṃ [1-53-2] //7//
梵語非連聲形式 buddhān ca paśyāmi narendra-siṃhān prakāśayantas vivaranti dharmam/ praśāsamānān bahu-sattva-koṭīs udāharantas madhura-svarām giram
護譯 又覩諸佛  而師子吼   演說經典 開闡法門  消除眾生   無數之穢 歌頌聖教 其響深妙
什譯 又覩諸佛  聖主師子 演說經典  微妙第一

序號1-53-2

梵語 praśāsamānān [1-53-2-1] bahu-sattva-koṭīs [1-53-2-2] udāharantas [1-53-2-3] madhura-svarām giram [1-53-2-4]
現代漢譯 教化許多億眾生,發出美妙動聽的話語。

第117頁 / 共719頁