梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第114頁 / 共719頁

序號1-52

梵語 karmāṇi citrā vividhāni teṣāṃ gatīṣu dṛśyanti sukhā dukhā ca [1-52-1] / hīnā praṇītā tatha madhyamā ca iha sthito adṛśi sarvam etat [1-52-2] //6//
梵語非連聲形式 karmāṇi citrā vividhāni teṣām gatīṣu dṛśyanti sukhā dukhā ca / hīnā praṇītā tatha madhyamā ca iha sthito adṛśi sarvam etat
護譯 斯等黎民  覩見因緣  若幹之趣  今現嚴淨 賢明不肖  中間品類  吾於此住  皆遙見之
什譯 生死所趣  善惡業緣  受報好醜  於此悉見

序號1-52-1

梵語 karmāṇi citrā vividhāni [1-52-1-1] teṣām [1-52-1-2] gatīṣu [1-52-1-3] dṛśyanti [1-52-1-4] sukhā [1-52-1-5] dukhā [1-52-1-6] ca [1-52-1-7]
現代漢譯 在眾生的六道之中可見到各種各樣的業。

第114頁 / 共719頁