梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第113頁 / 共719頁

序號1-51

梵語 yāvān avīcī paramaṃ bhavāgraṃ kṣetreṣu yāvanti ca teṣu sattvāḥ [1-51-1] / ṣaṭsū gatīṣū tahi vidyamānāḥ cyavanti ye cāpy upapadyi tatra [1-51-2] //5//
梵語非連聲形式 yāvān avīcī paramam bhavāgram kṣetreṣu yāvanti ca teṣu sattvās / ṣaṭsū gatīṣū tahi vidyamānās cyavanti ye ca api upapadyi tatra
護譯 國邑群萌  莫不蒙賴 達盡上界  入無擇獄 眾庶受生 用無明故  滅沒墮落  歸此諸趣
什譯 從阿鼻獄  上至有頂  諸世界中  六道眾生

序號1-51-2

梵語 ṣaṭsū gatīṣū tahi [1-51-2-1] vidyamānās [1-51-2-2] cyavanti [1-51-2-3] ye [1-51-2-4] ca api [1-51-2-5] upapadyi [1-51-2-6] tatra [1-51-2-7]
現代漢譯 他們在六道中生存,既在這裏出生,也在這裏死亡。

第113頁 / 共719頁