梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第112頁 / 共719頁

序號1-51

梵語 yāvān avīcī paramaṃ bhavāgraṃ kṣetreṣu yāvanti ca teṣu sattvāḥ [1-51-1] / ṣaṭsū gatīṣū tahi vidyamānāḥ cyavanti ye cāpy upapadyi tatra [1-51-2] //5//
梵語非連聲形式 yāvān avīcī paramam bhavāgram kṣetreṣu yāvanti ca teṣu sattvās / ṣaṭsū gatīṣū tahi vidyamānās cyavanti ye ca api upapadyi tatra
護譯 國邑群萌  莫不蒙賴 達盡上界  入無擇獄 眾庶受生 用無明故  滅沒墮落  歸此諸趣
什譯 從阿鼻獄  上至有頂  諸世界中  六道眾生

序號1-51-1

梵語 yāvān [1-51-1-1] avīcī [1-51-1-2] paramam bhavāgram [1-51-1-3] kṣetreṣu [1-51-1-4] yāvanti [1-51-1-5] ca [1-51-1-6] teṣu sattvās [1-51-1-7]
現代漢譯 下至無間地獄,上至最高有頂天,這些國土上的眾生。avīcis:(a-vīci)m.sg.N. 地獄名,無間。

第112頁 / 共719頁