梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第111頁 / 共719頁

序號1-50

梵語 sā caiva raśmī purimā-diśāya aṣṭādaśa-kṣetra-sahasra-pūrṇāḥ [1-50-1] / avabhāsayī eka-kṣaṇena sarve suvarṇa-varṇā iva bhonti kṣetrāḥ [1-50-2] //4//
梵語非連聲形式 sā caiva raśmī purimā-diśāya aṣṭādaśa-kṣetra-sahasra-pūrṇā avabhāsayī eka-kṣaṇena sarve suvarṇa-varṇā iva bhonti kṣetrās
護譯 于彼光明  則照東方  萬八千土 其暉普徹諸佛境土  紫磨金色 煌煌灼灼  [火*僉]無不接
什譯 眉間光明  照于東方 萬八千土  皆如金色

序號1-50-2

梵語 avabhāsayī [1-50-2-1] eka-kṣaṇena [1-50-2-2] sarve [1-50-2-3] suvarṇa-varṇā [1-50-2-4] iva [1-50-2-5] bhonti [1-50-2-6] kṣetrās [1-50-2-7]
現代漢譯 所有國土在一剎那變成像黃金的顏色。

第111頁 / 共719頁