梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第50頁 / 共328頁

序號1-50

梵語 sā caiva raśmī purimā-diśāya aṣṭādaśa-kṣetra-sahasra-pūrṇāḥ [1-50-1] / avabhāsayī eka-kṣaṇena sarve suvarṇa-varṇā iva bhonti kṣetrāḥ [1-50-2] //4//
梵語非連聲形式 sā caiva raśmī purimā-diśāya aṣṭādaśa-kṣetra-sahasra-pūrṇā avabhāsayī eka-kṣaṇena sarve suvarṇa-varṇā iva bhonti kṣetrās
護譯 于彼光明  則照東方  萬八千土 其暉普徹諸佛境土  紫磨金色 煌煌灼灼  [火*僉]無不接
什譯 眉間光明  照于東方 萬八千土  皆如金色

第50頁 / 共328頁