梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第108頁 / 共719頁

序號1-49

梵語 yehī mahī śobhati ‘yaṃ samantāt parṣāś ca catvāra sulabdha-harṣāḥ [1-49-1] / sarvaṃ ca kṣetraṃ imu saṃprakampitaṃ ṣaḍbhir vikārehi subhīṣma-rūpaṃ [1-49-2] //3//
梵語非連聲形式 yehī mahī śobhati ‘yaṃ samantāt parṣās ca catvāra sulabdha-harṣās / sarvaṃ ca kṣetraṃ imu saṃprakampitaṃ ṣaḍbhis vikārehi subhīṣma-rūpam
護譯 嚴淨巍巍  皆悉周遍  今日四輩  欣然踴躍於此佛土 十方世界  六反震動  莫不傾搖
什譯 以是因緣  地皆嚴淨  而此世界  六種震動時四部眾  鹹皆歡喜 身意快然  得未曾有

序號1-49-1

梵語 yehī [1-49-1-1] mahī [1-49-1-2] śob [1-49-1-3] hati [1-49-1-4] ‘yaṃ samantāt [1-49-1-5] parṣās ca catvāras [1-49-1-6] sulabdha-harṣās [1-49-1-7]
現代漢譯 大地因此處處潔淨,四部眾會欣喜若狂。

第108頁 / 共719頁