梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第48頁 / 共328頁

序號1-48

梵語 māndāravāṇāṃ ca mahanta-varṣaṃ puṣpāṇi muñcanti surāḥ suhṛṣṭāḥ [1-48-1] / mañjūṣakāṃś candana-cūrṇa-miśrān divyān sugandhāṃś ca mano-ramāṃś ca [1-48-2] //2/
梵語非連聲形式 māndāravāṇām ca mahanta-varṣam puṣpāṇi muñcanti surās suhṛṣṭās mañjūṣakān candana-cūrṇa-miśrān divyān sugandhān ca mano-ramān ca
護譯 天雨眾華  紛紛如降  意華大意 柔軟音華 種種若幹  其色殊妙 栴檀馨香  悅可眾心
什譯 雨曼陀羅   曼殊沙華 栴檀香風  悅可眾心

第48頁 / 共328頁