梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第47頁 / 共328頁

序號1-47

梵語 kiṃ kāraṇaṃ mañjuśirī iyaṃ hi raśmiḥ pramuktā nara-nāyakena [1-47-1] / prabhāsayantī bhramukāntarātu rṇāya kośād iyam eka-raśmiḥ [1-47-2] //1//
梵語非連聲形式 kim kāraṇam mañjuśirī iyam hi raśmis pramuktā nara-nāyakena / prabhāsayantī bhramukāntarātu ūrṇāya kośāt iyam eka-raśmis
護譯 文殊師利  今何以故  導利眾庶 放演光明 甚大威曜  出于面門 神變遍照  十方霍然
什譯 文殊師利  導師何故  眉間白毫  大光普照

第47頁 / 共328頁