梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第103頁 / 共719頁

序號1-46

梵語 atha khalu maitreyo bodhisattvo mahāsattvo mañjuśriyaṃ kumāra-bhūtam ābhir gāthābhir adhyabhāṣata [1-46-1]
梵語非連聲形式 atha khalu maitreyas bodhisattvas mahāsattvas mañjuśriyam kumāra-bhūtam ābhis gāthābhis adhyabhāṣata
現代漢譯 然後,彌勒菩薩大士用這些偈頌向文殊師利童子說:
新主題句。
護譯 於是慈氏以頌而問溥首曰:
什譯 於是彌勒菩薩欲重宣此義,以偈問曰:

序號1-46-1

梵語 atha khalu [1-46-1-1] maitreyo bodhisattvo mahāsattvo [1-46-1-2] mañjuśriyaṃ kumāra-bhūtam [1-46-1-3] ābhir gāthābhir [1-46-1-4] adhyabhāṣata [1-46-1-5]
梵語非連聲形式 atha khalu maitreyas bodhisattvas mahāsattvas mañjuśriyam kumāra-bhūtam ābhis gāthābhis adhyabhāṣata
現代漢譯 然後,彌勒菩薩大士用這些偈頌向文殊師利童子說:
新主題句。
護譯 於是慈氏以頌而問溥首曰:
什譯 於是彌勒菩薩欲重宣此義,以偈問曰:

第103頁 / 共719頁