梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第44頁 / 共328頁

序號1-44

梵語 atha khalu [1-44-1] maitreyo bodhisattvo mahāsattvas [1-44-2] tasminn eva kṣaṇa-lava-muhūrtena [1-44-3] tāsāṃ catasṛṇāṃ parṣadāṃ cetasaivaṃ cetaḥ-parivitarkamājñāy’ [1-44-4] ātmanā ca dharma-saṃśaya-prāptas [1-44-5] tasyāṃ velāyāṃ mañjuśriyaṃ kumāra-bhūtam etad avocat [1-44-6]
梵語非連聲形式 atha khalu maitreyas bodhisattvas mahāsattvas tasmin eva kṣaṇa-lava-muhūrtena tāsām catasṛṇām parṣadām cetasā evam cetaḥ-parivitarkamājñāya ātmanā ca dharma-saṃśaya-prāptas tasyām velāyām mañjuśriyam kumāra-bhūtam etad avocat
現代漢譯 這時,彌勒菩薩大士憑藉意念,瞬間得知四部眾會有這樣的心思,加之自己對法也有疑惑,於是向文殊師利真童子問道:
新主題鏈,連動式。
護譯 慈氏大士見眾會心,便問溥首曰:
什譯 爾時彌勒菩薩,欲自決疑,又觀四眾比丘、比丘尼、優婆塞、優婆夷,及諸天,龍、鬼神等眾會之心,而問文殊師利言:

第44頁 / 共328頁