梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第43頁 / 共328頁

序號1-43

梵語 tāsāṃ catasṛṇāṃ parṣadāṃ bhikṣu-bhikṣuṇy-upāsakopāsikānāṃ bahūnāṃ ca deva-nāga-yakṣa-gandharvāsura-garuḍa-kiṃnara-mahoraga-manuṣyāṇām [1-43-1] imam evaṃ-rūpaṃ bhagavato mahā-nimittaṃ prātihāryāvabhāsaṃ dṛṣṭv’ [1-43-2] āścarya-prāptānām adbhuta-prāptānāṃ kautūhala-prāptānām etad abhavat [1-43-3] [1-43-4]
梵語非連聲形式 tāsām catasṛṇām parṣadām bhikṣu-bhikṣuṇy-upāsakopāsikānām bahūnām ca deva-nāga-yakṣa-gandharvāsura-garuḍa-kiṃnara-mahoraga-manuṣyāṇām imam evaṃ-rūpam bhagavatas mahā-nimittam prātihāryāvabhāsam dṛṣṭvā āścarya-prāptānām adbhuta-prāptānām kautūhala-prāptānām etad abhavat
現代漢譯 這四眾比丘、比丘尼、男居士、女居士以及眾多天神、龍、夜叉、乾闥婆、阿修羅、迦樓羅、緊那羅、摩睺羅伽和人,看見世尊製造這般廣大神變之相,深感驚異,萌發好奇,思忖道:“今日世尊製造這般廣大神通變化,我們應該詢問誰呢?”
新主題鏈。
護譯 (時)四部眾比丘、比丘尼、清信士、清信女、諸天、龍、神、揵遝惒、阿須倫、迦留羅、真陀羅、摩休勒,志懷猶豫,得未曾有,見斯大聖無極威曜神足變化,各各發意,欲問世尊決散疑網。
什譯 (爾)(時)比丘、比丘尼、優婆塞、優婆夷,及諸天、龍、鬼神等,鹹作此念:「是佛光明神通之相,今當問誰?」

第43頁 / 共328頁