梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第401頁 / 共4097頁

序號1-42

梵語 tasyaitad abhūt [1-42-1] / ayaṃ mañjuśrīḥ kumāra-bhūtaḥ pūrvajina-kṛtādhikāro ‘varopita-kuśala-mūlo bahu-buddha-paryupāsitaḥ [1-42-2] / dṛṣṭa-pūrvāṇi cānena mañjuśriyā kumāra-bhūtena pūrvakāṇāṃ tathāgatānām arhatāṃ samyak-saṃbuddhānām evaṃ-rūpāṇi nimittāni bhaviṣyanti/ anubhūta-pūrvāṇi ca mahā-dharma-sāṃkathyāni [1-42-3] /yan nv ahaṃ mañjuśriyaṃ kumāra-bhūtam etam arthaṃ paripṛccheyaṃ [1-42-4]
梵語非連聲形式 tasya etad abhūt ayam mañjuśrīs kumāra-bhūtas pūrvajina-kṛtādhikāras avaropita-kuśala-mūlas bahu-buddha-paryupāsitas /dṛṣṭa-pūrvāṇi cānena mañjuśriyā kumāra-bhūtena pūrvakāṇām tathāgatānām arhatām samyak-saṃbuddhānām evaṃ-rūpāṇi nimittāni bhaviṣyanti anubhūta-pūrvāṇi ca mahā-dharma-sāṃkathyāni yat nu aham mañjuśriyam kumāra-bhūtam etam artham paripṛccheyam
現代漢譯 他又思忖:“這位文殊師利真童子,曾在過去佛前完成職責,種下善根,親近供養許多佛。他必定曾經目睹過去眾如來、阿羅漢、正等覺的這般兆相,並曾經歷宣講大法。所以我今日應當向文殊師利真童子詢問此事。”
1-38的後續子句。
護譯 尋改思曰:「今者大士溥首童真,所作已辦,靡所不達,供養過去無數諸佛,曾當瞻覲如來、至真、等正覺,如此瑞應,欲請問之。
什譯 復作此念:「是文殊師利,法王之子,已曾親近供養過去無量諸佛,必應見此希有之相。我今當問。」

序號1-42-3

梵語 dṛṣṭa-pūrvāṇi ca anena mañjuśriyā kumāra-bhūtena [1-42-3-1] pūrvakāṇām tathāgatānām arhatām samyak-saṃbuddhānām [1-42-3-2] evaṃ-rūpāṇi nimittāni [1-42-3-3] bhaviṣyanti [1-42-3-4] anubhūta-pūrvāṇi ca mahā-dharma-sāṃkathyāni [1-42-3-5]
現代漢譯 文殊師利童子以前一定見過諸過去如來應供正等覺的這般瑞相,並且受用過大法教。
護譯 曾當瞻覲如來至真等正覺如此瑞應。 [注] 原因分句2。
什譯 必應見此希有之相。 [注] 原因分句2。

序號1-42-3-5

梵語 anubhūta-pūrvāṇi ca mahā-dharma-sāṃkathyāni
現代漢譯 和往昔所受大法之教。

anubhūta-pūrvāṇi ⇨ anubhūta-pūrva adj.n.pl.N. 往昔所受。持業釋(形容詞關係)→多財釋。
anubhūta ⇨ anu-√bhū ppp. 所受、受用。
pūrva ⇨ adj. 前面、往昔。
mahā-dharma-sāṃkathyāni ⇨ mahā-dharma-sāṃkathya n.pl.N. 大法者。持業釋(形容詞關係)→多財釋。
mahā ⇨ mahat adj. 大。作持業、有財釋復合詞的前語時變成mahā。
dharma-sāṃkathya ⇨ n. 法教、法說。依主釋(屬格關係)。
dharma ⇨ m. 法、道。
sāṃkathya ⇨ n. 宣講、論議。

第401頁 / 共4097頁