梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第88頁 / 共719頁

序號1-42

梵語 tasyaitad abhūt [1-42-1] / ayaṃ mañjuśrīḥ kumāra-bhūtaḥ pūrvajina-kṛtādhikāro ‘varopita-kuśala-mūlo bahu-buddha-paryupāsitaḥ [1-42-2] / dṛṣṭa-pūrvāṇi cānena mañjuśriyā kumāra-bhūtena pūrvakāṇāṃ tathāgatānām arhatāṃ samyak-saṃbuddhānām evaṃ-rūpāṇi nimittāni bhaviṣyanti/ anubhūta-pūrvāṇi ca mahā-dharma-sāṃkathyāni [1-42-3] /yan nv ahaṃ mañjuśriyaṃ kumāra-bhūtam etam arthaṃ paripṛccheyaṃ [1-42-4]
梵語非連聲形式 tasya etad abhūt ayam mañjuśrīs kumāra-bhūtas pūrvajina-kṛtādhikāras avaropita-kuśala-mūlas bahu-buddha-paryupāsitas /dṛṣṭa-pūrvāṇi cānena mañjuśriyā kumāra-bhūtena pūrvakāṇām tathāgatānām arhatām samyak-saṃbuddhānām evaṃ-rūpāṇi nimittāni bhaviṣyanti anubhūta-pūrvāṇi ca mahā-dharma-sāṃkathyāni yat nu aham mañjuśriyam kumāra-bhūtam etam artham paripṛccheyam
現代漢譯 他又思忖:“這位文殊師利真童子,曾在過去佛前完成職責,種下善根,親近供養許多佛。他必定曾經目睹過去眾如來、阿羅漢、正等覺的這般兆相,並曾經歷宣講大法。所以我今日應當向文殊師利真童子詢問此事。”
1-38的後續子句。
護譯 尋改思曰:「今者大士溥首童真,所作已辦,靡所不達,供養過去無數諸佛,曾當瞻覲如來、至真、等正覺,如此瑞應,欲請問之。
什譯 復作此念:「是文殊師利,法王之子,已曾親近供養過去無量諸佛,必應見此希有之相。我今當問。」

序號1-42-2

梵語 ayam mañjuśrīs kumāra-bhūtas [1-42-2-1] pūrvajina-kṛtādhikāras [1-42-2-2] avaropita-kuśala-mūlas [1-42-2-3] bahu-buddha-paryupāsitas [1-42-2-4]
現代漢譯 這個成為王子的文殊師利已曾供養(無量)諸佛、宿殖善根。
護譯 (今者)大士溥首童真,所作已辦靡所不達,供養過去無數諸佛,曾當瞻覲如來至真等正覺。 [注] 原因分句1。“今者”爲增譯的主題標記。
什譯 是文殊師利法王之子,已曾親近供養過去無量諸佛,必應見此希有之相。 [注] 原因分句1。

第88頁 / 共719頁