梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第40頁 / 共328頁

序號1-40

梵語 bhagavāṃś ca samādhiṃ samāpannaḥ [1-40-1] /imāni caivaṃ-rūpāṇi mah’āścaryādbhutācintyāni maha-rddhi-prātihāryāṇi saṃḍṛśyante sma [1-40-2]
梵語非連聲形式 bhagavān ca samādhim samāpannas imāni ca evaṃ-rūpāṇi mahā-āścarya-adbhuta-acintyāni maha-rddhi-prātihāryāṇi saṃḍṛśyante sma
現代漢譯 世尊入定後,便顯現這般無比奇特、不可思議的廣大神通變化。
新主題句。
護譯 三昧正受,……多所降伏,覩未曾有……從昔暨今未曾見也。
什譯 (今)佛世尊入于三昧,是不可思議、現希有事。

第40頁 / 共328頁